Original

एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ॥ ५ ॥

Segmented

एतान् निहन्तुम् इच्छामि समर-श्लाघिन् हि अहम् एतैः प्रमथितम् सर्वम् दृश्यते राक्षसम् बलम्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
निहन्तुम् निहन् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
समर समर pos=n,comp=y
श्लाघिन् श्लाघिन् pos=a,g=m,c=2,n=p
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
प्रमथितम् प्रमथ् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
राक्षसम् राक्षस pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s