Original

एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः ।द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ ४ ॥

Segmented

एते ऽत्र बलवन्तो हि भीम-कायाः च वानराः द्रुम-शैल-प्रहरणाः तिष्ठन्ति प्रमुखे मम

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
हि हि pos=i
भीम भीम pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
द्रुम द्रुम pos=n,comp=y
शैल शैल pos=n,comp=y
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s