Original

अपूजयन्देवगणास्तदा कपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः ।तथैव सुग्रीवमुखाः प्लवंगमा विभीषणश्चैव महाबलस्तदा ॥ ३८ ॥

Segmented

अपूजयन् देव-गणाः तदा कपिम् स्वयम् च रामो अतिबलः च लक्ष्मणः तथा एव सुग्रीव-मुखाः प्लवंगमा विभीषणः च एव महा-बलः तदा

Analysis

Word Lemma Parse
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तदा तदा pos=i
कपिम् कपि pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
pos=i
रामो राम pos=n,g=m,c=1,n=s
अतिबलः अतिबल pos=a,g=m,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
सुग्रीव सुग्रीव pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
प्लवंगमा प्लवंगम pos=n,g=m,c=1,n=p
विभीषणः विभीषण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तदा तदा pos=i