Original

स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः ।महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ॥ ३७ ॥

Segmented

स वीर-शोभाम् अभजत् महा-कपिः समेत्य रक्षांसि निहत्य मारुतिः महा-असुरम् भीमम् अमित्र-नाशनम् यथा एव विष्णुः बलिनम् चमू-मुखे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
शोभाम् शोभा pos=n,g=f,c=2,n=s
अभजत् भज् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
समेत्य समे pos=vi
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
निहत्य निहन् pos=vi
मारुतिः मारुति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
नाशनम् नाशन pos=a,g=m,c=2,n=s
यथा यथा pos=i
एव एव pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
बलिनम् बलिन् pos=n,g=m,c=2,n=s
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s