Original

विनेदुश्च यथा प्राणं हरयो जितकाशिनः ।चकर्षुश्च पुनस्तत्र सप्राणानेव राक्षसान् ॥ ३६ ॥

Segmented

विनेदुः च यथा प्राणम् हरयो जित-काशिन् चकर्षुः च पुनः तत्र स प्राणान् एव राक्षसान्

Analysis

Word Lemma Parse
विनेदुः विनद् pos=v,p=3,n=p,l=lit
pos=i
यथा यथा pos=i
प्राणम् प्राण pos=n,g=m,c=2,n=s
हरयो हरि pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
चकर्षुः कृष् pos=v,p=3,n=p,l=lit
pos=i
पुनः पुनर् pos=i
तत्र तत्र pos=i
pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
एव एव pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p