Original

सोऽपि प्रहृष्टस्तान्सर्वान्हरीन्संप्रत्यपूजयत् ।हनूमान्सत्त्वसंपन्नो यथार्हमनुकूलतः ॥ ३५ ॥

Segmented

सो ऽपि प्रहृष्टः तान् सर्वान् हरीन् सम्प्रत्यपूजयत् हनूमान् सत्त्व-सम्पन्नः यथार्हम् अनुकूलतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
हरीन् हरि pos=n,g=m,c=2,n=p
सम्प्रत्यपूजयत् सम्प्रतिपूजय् pos=v,p=3,n=s,l=lan
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
अनुकूलतः अनुकूल pos=a,g=n,c=5,n=s