Original

तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।समेत्य हरयः सर्वे हनूमन्तमपूजयन् ॥ ३४ ॥

Segmented

तेषु लङ्काम् प्रविष्टेषु राक्षसेषु महा-बलाः समेत्य हरयः सर्वे हनूमन्तम् अपूजयन्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
प्रविष्टेषु प्रविश् pos=va,g=m,c=7,n=p,f=part
राक्षसेषु राक्षस pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
हरयः हरि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan