Original

ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः ।स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ॥ ३२ ॥

Segmented

ते मुक्तकेशाः संभ्रान्ता भग्न-मानाः पराजिताः स्रवत्-श्रमजलैः अङ्गैः श्वसन्तो विप्रदुद्रुवुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मुक्तकेशाः मुक्तकेश pos=a,g=m,c=1,n=p
संभ्रान्ता सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
भग्न भञ्ज् pos=va,comp=y,f=part
मानाः मान pos=n,g=m,c=1,n=p
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part
स्रवत् स्रु pos=va,comp=y,f=part
श्रमजलैः श्रमजल pos=n,g=n,c=3,n=p
अङ्गैः अङ्ग pos=n,g=n,c=3,n=p
श्वसन्तो श्वस् pos=va,g=m,c=1,n=p,f=part
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit