Original

त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ॥ ३१ ॥

Segmented

त्यक्त-प्रहरणाः सर्वे राक्षसाः ते पराजिताः लङ्काम् अभिययुः त्रस्ताः वानरैः तैः अभिद्रुताः

Analysis

Word Lemma Parse
त्यक्त त्यज् pos=va,comp=y,f=part
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अभिययुः अभिया pos=v,p=3,n=p,l=lit
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
वानरैः वानर pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अभिद्रुताः अभिद्रु pos=va,g=m,c=1,n=p,f=part