Original

तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ ३० ॥

Segmented

तम् दृष्ट्वा निहतम् भूमौ राक्षस-इन्द्रम् अकम्पनम् व्यथिता राक्षसाः सर्वे क्षिति-कम्पे इव द्रुमाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अकम्पनम् अकम्पन pos=n,g=m,c=2,n=s
व्यथिता व्यथ् pos=va,g=m,c=1,n=p,f=part
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
क्षिति क्षिति pos=n,comp=y
कम्पे कम्प pos=n,g=m,c=7,n=s
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p