Original

तत्रैव तावत्त्वरितं रथं प्रापय सारथे ।एतेऽत्र बहवो घ्नन्ति सुबहून्राक्षसान्रणे ॥ ३ ॥

Segmented

तत्र एव तावत् त्वरितम् रथम् प्रापय सारथे एते ऽत्र बहवो घ्नन्ति सु बहून् राक्षसान् रणे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
तावत् तावत् pos=i
त्वरितम् त्वरितम् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
प्रापय प्रापय् pos=v,p=2,n=s,l=lot
सारथे सारथि pos=n,g=m,c=8,n=s
एते एतद् pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
बहवो बहु pos=a,g=m,c=1,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s