Original

स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।राक्षसो वानरेन्द्रेण पपात स ममार च ॥ २९ ॥

Segmented

स वृक्षेण हतः तेन स क्रोधेन महात्मना राक्षसो वानर-इन्द्रेण पपात स ममार च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वृक्षेण वृक्ष pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
pos=i
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
पपात पत् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
ममार मृ pos=v,p=3,n=s,l=lit
pos=i