Original

ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् ।शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ २८ ॥

Segmented

ततो ऽन्यम् वृक्षम् उत्पाट्य कृत्वा वेगम् अनुत्तमम् शिरसि अभिजघान आशु राक्षस-इन्द्रम् अकम्पनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यम् अन्य pos=n,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
कृत्वा कृ pos=vi
वेगम् वेग pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
अभिजघान अभिहन् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अकम्पनम् अकम्पन pos=n,g=m,c=2,n=s