Original

स तथा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः ।हनूमान्ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७ ॥

Segmented

स तथा प्रतिविद्धः तु शर-वृष्टिभिः हनूमान् ददृशे वीरः प्ररूढ इव सानुमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
प्रतिविद्धः प्रतिव्यध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
प्ररूढ प्ररुह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सानुमान् सानुमन्त् pos=n,g=m,c=1,n=s