Original

स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः ।निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ॥ २६ ॥

Segmented

स चतुर्दशभिः बाणैः शितैः देह-विदारणैः निर्बिभेद हनूमन्तम् महा-वीर्यम् अकम्पनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चतुर्दशभिः चतुर्दशन् pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
देह देह pos=n,comp=y
विदारणैः विदारण pos=a,g=m,c=3,n=p
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
अकम्पनः अकम्पन pos=n,g=m,c=1,n=s