Original

तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् ।ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥ २५ ॥

Segmented

तम् आपतन्तम् संक्रुद्धम् राक्षसानाम् भय-आवहम् ददर्श अकम्पनः वीरः चुक्रोध च ननाद च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अकम्पनः अकम्पन pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i