Original

प्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान् ।हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितिम् ॥ २२ ॥

Segmented

प्रधावन्न् उरु-वेगेन प्रभञ्जन् तरसा द्रुमान् हनूमान् परम-क्रुद्धः चरणैः दारयत् क्षितिम्

Analysis

Word Lemma Parse
प्रधावन्न् प्रधाव् pos=va,g=m,c=1,n=s,f=part
उरु उरु pos=a,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
प्रभञ्जन् प्रभञ्ज् pos=va,g=m,c=1,n=s,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
चरणैः चरण pos=n,g=m,c=3,n=p
दारयत् दारय् pos=v,p=3,n=s,l=lan
क्षितिम् क्षिति pos=n,g=f,c=2,n=s