Original

तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः ।प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ॥ २१ ॥

Segmented

तम् गृहीत्वा महा-स्कन्धम् सो ऽश्वकर्णम् महा-द्युतिः प्रहस्य परया प्रीत्या भ्रामयामास संयुगे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
महा महत् pos=a,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽश्वकर्णम् अश्वकर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
परया पर pos=n,g=f,c=3,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
भ्रामयामास भ्रामय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s