Original

सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ २० ॥

Segmented

सो ऽश्वकर्णम् समासाद्य रोष-दर्प-अन्वितः हरिः तूर्णम् उत्पाटयामास महा-गिरिम् इव उच्छ्रितम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽश्वकर्णम् अश्वकर्ण pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
रोष रोष pos=n,comp=y
दर्प दर्प pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
उत्पाटयामास उत्पाटय् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part