Original

क्रोधमूर्छितरूपस्तु ध्नुवन्परमकार्मुकम् ।दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ २ ॥

Segmented

दृष्ट्वा तु कर्म शत्रूणाम् सारथिम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan