Original

तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।विकीर्णं पतितं दृष्ट्वा हनूमान्क्रोधमूर्छितः ॥ १९ ॥

Segmented

तत् पर्वत-अग्रम् आकाशे रक्षः-बाण-विदारितम् विकीर्णम् पतितम् दृष्ट्वा हनूमान् क्रोध-मूर्छितः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
पर्वत पर्वत pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
रक्षः रक्षस् pos=n,comp=y
बाण बाण pos=n,comp=y
विदारितम् विदारय् pos=va,g=n,c=2,n=s,f=part
विकीर्णम् विकृ pos=va,g=n,c=2,n=s,f=part
पतितम् पत् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part