Original

ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।यथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः ॥ १७ ॥

Segmented

ततस् तम् अभिदुद्राव राक्षस-इन्द्रम् अकम्पनम् यथा हि नमुचिम् संख्ये वज्रेण इव पुरंदरः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अकम्पनम् अकम्पन pos=n,g=m,c=2,n=s
यथा यथा pos=i
हि हि pos=i
नमुचिम् नमुचि pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
इव इव pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s