Original

तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः ।विनद्य सुमहानादं भ्रामयामास वीर्यवान् ॥ १६ ॥

Segmented

तम् गृहीत्वा महा-शैलम् पाणिना एकेन मारुतिः विनद्य सु महा-नादम् भ्रामयामास वीर्यवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
महा महत् pos=a,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
मारुतिः मारुति pos=n,g=m,c=1,n=s
विनद्य विनद् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
भ्रामयामास भ्रामय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s