Original

आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः ।शैलमुत्पाटयामास वेगेन हरिपुंगवः ॥ १५ ॥

Segmented

आत्मानम् तु अप्रहरणम् ज्ञात्वा क्रोध-समन्वितः शैलम् उत्पाटयामास वेगेन हरि-पुंगवः

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तु तु pos=i
अप्रहरणम् अप्रहरण pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
उत्पाटयामास उत्पाटय् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
हरि हरि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s