Original

तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ।बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ १४ ॥

Segmented

तस्य अभिनर्द् दीप्यमानस्य तेजसा बभूव रूपम् दुर्धर्षम् दीप्तस्य इव विभावसोः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिनर्द् अभिनर्द् pos=va,g=m,c=6,n=s,f=part
दीप्यमानस्य दीप् pos=va,g=m,c=6,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=1,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=n,c=1,n=s
दीप्तस्य दीप् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
विभावसोः विभावसु pos=n,g=m,c=6,n=s