Original

स प्रहस्य महातेजा हनूमान्मारुतात्मजः ।अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३ ॥

Segmented

स प्रहस्य महा-तेजाः हनुमन्त् मारुतात्मजः अभिदुद्राव तद् रक्षः कम्पयन्न् इव मेदिनीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=2,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s