Original

अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् ।अकम्पनवधार्थाय मनो दध्रे महाबलः ॥ १२ ॥

Segmented

अचिन्तयित्वा बाण-ओघान् शरीरे पतिताञ् शितान् अकम्पन-वध-अर्थाय मनो दध्रे महा-बलः

Analysis

Word Lemma Parse
अचिन्तयित्वा अचिन्तयित्वा pos=i
बाण बाण pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
शरीरे शरीर pos=n,g=n,c=7,n=s
पतिताञ् पत् pos=va,g=m,c=2,n=p,f=part
शितान् शा pos=va,g=m,c=2,n=p,f=part
अकम्पन अकम्पन pos=n,comp=y
वध वध pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
मनो मनस् pos=n,g=n,c=2,n=s
दध्रे धृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s