Original

अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ ११ ॥

Segmented

अकम्पनः तु शैल-आभम् हनूमन्तम् अवस्थितम् महा-इन्द्रः इव धाराभिः शरैः अभिववर्ष ह

Analysis

Word Lemma Parse
अकम्पनः अकम्पन pos=n,g=m,c=1,n=s
तु तु pos=i
शैल शैल pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
धाराभिः धारा pos=n,g=f,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अभिववर्ष अभिवृष् pos=v,p=3,n=s,l=lit
pos=i