Original

व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः ।बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ॥ १० ॥

Segmented

व्यवस्थितम् हनूमन्तम् ते दृष्ट्वा हरि-यूथपाः बभूवुः बलवन्तो हि बलवन्तम् उपाश्रिताः

Analysis

Word Lemma Parse
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
हि हि pos=i
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
उपाश्रिताः उपाश्रि pos=va,g=m,c=1,n=p,f=part