Original

तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः ।क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥

Segmented

तद् दृष्ट्वा सु महत् कर्म कृतम् वानर-सत्तमैः क्रोधम् आहारयामास युधि तीव्रम् अकम्पनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
वानर वानर pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आहारयामास आहारय् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
अकम्पनः अकम्पन pos=n,g=m,c=1,n=s