Original

स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ।तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ॥ ९ ॥

Segmented

स सिंह-उपचित-स्कन्धः शार्दूल-सम-विक्रमः तान् उत्पातान् अचिन्त्य एव निर्जगाम रण-अजिरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
उपचित उपचि pos=va,comp=y,f=part
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
शार्दूल शार्दूल pos=n,comp=y
सम सम pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
उत्पातान् उत्पात pos=n,g=m,c=2,n=p
अचिन्त्य अचिन्त्य pos=i
एव एव pos=i
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s