Original

व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वरः ॥ ७ ॥

Segmented

व्यस्फुरत् नयनम् च अस्य सव्यम् युद्ध-अभिनन्दिनः विवर्णो मुख-वर्णः च गद्गदः च अभवत् स्वरः

Analysis

Word Lemma Parse
व्यस्फुरत् विस्फुर् pos=v,p=3,n=s,l=lan
नयनम् नयन pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सव्यम् सव्य pos=a,g=n,c=1,n=s
युद्ध युद्ध pos=n,comp=y
अभिनन्दिनः अभिनन्दिन् pos=a,g=m,c=6,n=s
विवर्णो विवर्ण pos=a,g=m,c=1,n=s
मुख मुख pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
pos=i
गद्गदः गद्गद pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
स्वरः स्वर pos=n,g=m,c=1,n=s