Original

तस्य निधावमानस्य संरब्धस्य युयुत्सया ।अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् ॥ ६ ॥

Segmented

तस्य निधावमानस्य संरब्धस्य युयुत्सया अकस्माद् दैन्यम् आगच्छत् हयानाम् रथ-वाहिन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
निधावमानस्य निधाव् pos=va,g=m,c=6,n=s,f=part
संरब्धस्य संरभ् pos=va,g=m,c=6,n=s,f=part
युयुत्सया युयुत्सा pos=n,g=f,c=3,n=s
अकस्माद् अकस्मात् pos=i
दैन्यम् दैन्य pos=n,g=n,c=1,n=s
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
हयानाम् हय pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
वाहिन् वाहिन् pos=a,g=m,c=6,n=p