Original

न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।अकम्पनस्ततस्तेषामादित्य इव तेजसा ॥ ५ ॥

Segmented

न हि कम्पयितुम् शक्यः सुरैः अपि महा-मृधे अकम्पनः ततस् तेषाम् आदित्य इव तेजसा

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कम्पयितुम् कम्पय् pos=vi
शक्यः शक्य pos=a,g=m,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
अकम्पनः अकम्पन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
आदित्य आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s