Original

रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः ।राकसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः ॥ ४ ॥

Segmented

रथम् आस्थाय विपुलम् तप्त-काञ्चन-कुण्डलः

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s