Original

एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ।मैन्दश्च परमक्रुद्धश्चक्रुर्वेगमनुत्तमम् ॥ २६ ॥

Segmented

एतस्मिन्न् अन्तरे वीरा हरयः कुमुदो नलः मैन्दः च परम-क्रुद्धः चक्रुः वेगम् अनुत्तमम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वीरा वीर pos=n,g=m,c=1,n=p
हरयः हरि pos=n,g=m,c=1,n=p
कुमुदो कुमुद pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
मैन्दः मैन्द pos=n,g=m,c=1,n=s
pos=i
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
चक्रुः कृ pos=v,p=3,n=p,l=lit
वेगम् वेग pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s