Original

राक्षसाश्चापि संक्रुद्धाः प्रासतोमरपाणयः ।कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ॥ २४ ॥

Segmented

राक्षसाः च अपि संक्रुद्धाः प्रास-तोमर-पाणयः कपि निजघ्निरे तत्र शस्त्रैः परम-दारुणैः

Analysis

Word Lemma Parse
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
प्रास प्रास pos=n,comp=y
तोमर तोमर pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
कपि कपि pos=n,g=m,c=2,n=p
निजघ्निरे निहन् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
परम परम pos=a,comp=y
दारुणैः दारुण pos=a,g=n,c=3,n=p