Original

बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः ।हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे ॥ २३ ॥

Segmented

बाहुभिः परिघ-आकारैः युध्यन्तः पर्वत-उपमाः हरयो भीम-कर्माणः राक्षसाञ् जघ्नुः आहवे

Analysis

Word Lemma Parse
बाहुभिः बाहु pos=n,g=m,c=3,n=p
परिघ परिघ pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
युध्यन्तः युध् pos=va,g=m,c=1,n=p,f=part
पर्वत पर्वत pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
हरयो हरि pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
राक्षसाञ् राक्षस pos=n,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s