Original

द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।हरयो राक्षसास्तूर्णं जघ्नुरन्योन्यमोजसा ॥ २२ ॥

Segmented

द्रुम-शक्ति-शिला-प्रासैः गदा-परिघ-तोमरैः हरयो राक्षसाः तूर्णम् जघ्नुः अन्योन्यम् ओजसा

Analysis

Word Lemma Parse
द्रुम द्रुम pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
शिला शिला pos=n,comp=y
प्रासैः प्रास pos=n,g=m,c=3,n=p
गदा गदा pos=n,comp=y
परिघ परिघ pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
हरयो हरि pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
जघ्नुः हन् pos=v,p=3,n=p,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s