Original

ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ।शरीरशवसंकीर्णा बभूव च वसुंधरा ॥ २१ ॥

Segmented

ततस् तु रुधिर-ओघेन सिक्तम् व्यपगतम् रजः शरीर-शव-संकीर्णा बभूव च वसुंधरा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
रुधिर रुधिर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
सिक्तम् सिच् pos=va,g=n,c=1,n=s,f=part
व्यपगतम् व्यपगम् pos=va,g=n,c=1,n=s,f=part
रजः रजस् pos=n,g=n,c=1,n=s
शरीर शरीर pos=n,comp=y
शव शव pos=n,comp=y
संकीर्णा संकृ pos=va,g=f,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s