Original

हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे ।राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ॥ १९ ॥

Segmented

हरीन् एव सु संक्रुद्धाः हरयो जघ्नुः आहवे राक्षसाः च अपि रक्षांसि निजघ्नुः तिमिरे तदा

Analysis

Word Lemma Parse
हरीन् हरि pos=n,g=m,c=2,n=p
एव एव pos=i
सु सु pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
हरयो हरि pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
तिमिरे तिमिर pos=n,g=n,c=7,n=s
तदा तदा pos=i