Original

शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ।श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ॥ १८ ॥

Segmented

शब्दः च सु महान् तेषाम् नर्दताम् अभिधावताम् श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part
अभिधावताम् अभिधाव् pos=va,g=m,c=6,n=p,f=part
श्रूयते श्रु pos=v,p=3,n=s,l=lat
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
रूपाणि रूप pos=n,g=n,c=1,n=p
चकाशिरे काश् pos=v,p=3,n=p,l=lit