Original

न ध्वजो न पताकावा वर्म वा तुरगोऽपि वा ।आयुधं स्यन्दनं वापि ददृशे तेन रेणुना ॥ १७ ॥

Segmented

न ध्वजो न पताका वा वर्म वा तुरगो ऽपि वा आयुधम् स्यन्दनम् वा अपि ददृशे तेन रेणुना

Analysis

Word Lemma Parse
pos=i
ध्वजो ध्वज pos=n,g=m,c=1,n=s
pos=i
पताका पताका pos=n,g=f,c=1,n=s
वा वा pos=i
वर्म वर्मन् pos=n,g=n,c=2,n=s
वा वा pos=i
तुरगो तुरग pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
आयुधम् आयुध pos=n,g=n,c=1,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=m,c=3,n=s
रेणुना रेणु pos=n,g=m,c=3,n=s