Original

अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ।संवृतानि च भूतानि ददृशुर्न रणाजिरे ॥ १६ ॥

Segmented

अन्योन्यम् रजसा तेन कौशेय-उद्धूत-पाण्डु संवृतानि च भूतानि ददृशुः न रण-अजिरे

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
कौशेय कौशेय pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
पाण्डु पाण्डु pos=a,g=n,c=3,n=s
संवृतानि संवृ pos=va,g=n,c=2,n=p,f=part
pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
pos=i
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s