Original

रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ।उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश ॥ १५ ॥

Segmented

रजः च अरुण-वर्ण-आभम् सु भीमम् अभवद् भृशम् उद्धूतम् हरि-रक्षोभिः संरुरोध दिशो दश

Analysis

Word Lemma Parse
रजः रजस् pos=n,g=n,c=1,n=s
pos=i
अरुण अरुण pos=a,comp=y
वर्ण वर्ण pos=n,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
सु सु pos=i
भीमम् भीम pos=a,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
उद्धूतम् उद्धू pos=va,g=n,c=1,n=s,f=part
हरि हरि pos=n,comp=y
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
संरुरोध संरुध् pos=v,p=3,n=s,l=lit
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s