Original

तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम् ।रामरावणयोरर्थे समभित्यक्तजीविनाम् ॥ १२ ॥

Segmented

तेषाम् युद्धम् महा-रौद्रम् संजज्ञे कपि-रक्षसाम् राम-रावणयोः अर्थे समभित्यज्-जीविन्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
राम राम pos=n,comp=y
रावणयोः रावण pos=n,g=m,c=6,n=d
अर्थे अर्थ pos=n,g=m,c=7,n=s
समभित्यज् समभित्यज् pos=va,comp=y,f=part
जीविन् जीविन् pos=a,g=m,c=6,n=p