Original

तेन शब्देन वित्रस्ता वानराणां महाचमूः ।द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ॥ ११ ॥

Segmented

तेन शब्देन वित्रस्ता वानराणाम् महा-चमूः द्रुम-शैल-प्रहरणाः योद्धुम् समवतिष्ठत

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्ता वित्रस् pos=va,g=f,c=1,n=s,f=part
वानराणाम् वानर pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
द्रुम द्रुम pos=n,comp=y
शैल शैल pos=n,comp=y
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
योद्धुम् युध् pos=vi
समवतिष्ठत समवस्था pos=v,p=3,n=s,l=lan