Original

तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ।बभूव सुमहान्नादः क्षोभयन्निव सागरम् ॥ १० ॥

Segmented

तदा निर्गम् तस्य रक्षसः सह राक्षसैः बभूव सु महान् नादः क्षोभयन्न् इव सागरम्

Analysis

Word Lemma Parse
तदा तदा pos=i
निर्गम् निर्गम् pos=va,g=n,c=6,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
नादः नाद pos=n,g=m,c=1,n=s
क्षोभयन्न् क्षोभय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s