Original

तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः ॥ ९ ॥

Segmented

तद् बभूव अद्भुतम् घोरम् युद्धम् वानर-रक्षसाम् शिलाभिः विविधाभिः च बहु-शाखा च पादपैः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
वानर वानर pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
शिलाभिः शिला pos=n,g=f,c=3,n=p
विविधाभिः विविध pos=a,g=f,c=3,n=p
pos=i
बहु बहु pos=a,comp=y
शाखा शाखा pos=n,g=m,c=3,n=p
pos=i
पादपैः पादप pos=n,g=m,c=3,n=p