Original

ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे ॥ ८ ॥

Segmented

ते भीम-वेगासः हरयो नर्द् ततस् ततस् ममन्थू राक्षसान् भीमान् नामानि च बभाषिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
हरयो हरि pos=n,g=m,c=1,n=p
नर्द् नर्द् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
ममन्थू मथ् pos=v,p=3,n=p,l=lit
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
भीमान् भीम pos=a,g=m,c=2,n=p
नामानि नामन् pos=n,g=n,c=2,n=p
pos=i
बभाषिरे भाष् pos=v,p=3,n=p,l=lit